Category: Class 6 Sanskrit Deepakam

ncert books

Class 6 Sanskrit Chapter 5 Question Answer Solutions शूराः वयं धीराः वयम्

Class 6 Sanskrit Chapter 5 Question Answer Solutions शूराः वयं धीराः वयम् Sanskrit Class 6 Chapter 5 Question Answer शूराः वयं धीराः वयम् प्रश्न 1. एतत् सम्पूर्ण गीतं सस्वरं गायन्तु, लिखन्तु, कण्ठस्थं च कुर्वन्तु । (इस पूरे गीत को स्वर सहित गाइए, लिखिए और कण्ठस्थ कीजिए ।) उत्तर: छात्र स्वयं करें।   प्रश्न 2. पाठस्य…
Read more

Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि

Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि Sanskrit Class 6 Chapter 4 Question Answer अहं प्रातः उत्तिष्ठामि प्रश्न 1. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु । (पट्टिका से शिष्टाचार के पदों को चुनकर लिखिए |) कलहः गुरुवन्दनम् वृद्धसेवा अतिथिसत्कारः अहंकारः मातृप्रेम पितृभक्तिः ज्येष्ठेषु आदरः कनिष्ठेषु प्रीतिः परस्परद्वेषः बन्धुषु प्रीतिः असूया स्वाभिमानम् परोपकारः…
Read more

Class 6 Sanskrit Chapter 3 Question Answer Solutions अहं च त्वं च

Class 6 Sanskrit Chapter 3 Question Answer Solutions अहं च त्वं च Sanskrit Class 6 Chapter 3 Question Answer अहं च त्वं च प्रश्न 1. उच्चैः पठन्तु अवगच्छन्तु च । (ज़ोर से पढ़िए और समझिए ।)   त्वं माता, त्वं पिता, त्वं बन्धुः, त्वं सखा, त्वं विद्या, त्वं द्रविणम्, देवदेव ! त्वम् एव मम सर्वम्…
Read more

Class 6 Sanskrit Chapter 2 Question Answer Solutions एषः कः ? एषा का ? एतत् किम् ?

Class 6 Sanskrit Chapter 2 Question Answer Solutions एषः कः ? एषा का ? एतत् किम् ? Sanskrit Class 6 Chapter 2 Question Answer एषः कः ? एषा का ? एतत् किम् ? प्रश्न 1. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु । (उदाहरण को देखकर रिक्त स्थानों की पूर्ति कीजिए ।) उत्तर:   प्रश्न 2. उदाहरणानुसारं पट्टिकातः…
Read more

Class 6 Sanskrit Chapter 1 Question Answer Solutions वयं वर्णमालां पठामः

Class 6 Sanskrit Chapter 1 Question Answer Solutions वयं वर्णमालां पठामः Sanskrit Class 6 Chapter 1 Question Answer वयं वर्णमालां पठामः प्रश्न 1. कस्य चित्रम् ? वदन्तु लिखन्तु च । (किसका चित्र है? बोलिए और लिखिए |) उत्तर: (क) गणेशः (ख) नासिका (ग) कपोतः (घ) मानचित्रम् (ङ) श्रीरामः (च) ढक्का (छ) मृग: / हरिण: (ज)…
Read more

NCERT Solutions for Class 6 Sanskrit Deepakam दीपकम् | Deepakam Sanskrit Class 6 Solutions

NCERT Solutions for Class 6 Sanskrit Deepakam दीपकम् | Deepakam Sanskrit Class 6 Solutions Class 6 Sanskrit Chapter 1 Question Answer – वयं वर्णमालां पठामः Class 6 Sanskrit Chapter 2 Question Answer – एषः कः ? एषा का ? एतत् किम् ? Class 6 Sanskrit Chapter 3 Question Answer – अहं च त्वं च Class 6 Sanskrit Chapter…
Read more