Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि
Sanskrit Class 6 Chapter 4 Question Answer अहं प्रातः उत्तिष्ठामि
प्रश्न 1.
पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु । (पट्टिका से शिष्टाचार के पदों को चुनकर लिखिए |)
कलहः गुरुवन्दनम् वृद्धसेवा अतिथिसत्कारः
अहंकारः मातृप्रेम पितृभक्तिः ज्येष्ठेषु आदरः
कनिष्ठेषु प्रीतिः परस्परद्वेषः बन्धुषु प्रीतिः
असूया स्वाभिमानम् परोपकारः प्राणिषु दया
प्रियवचनम् हिंसा सत्यकथनम् सत्पात्रे
दानम् अहिंसा सर्वेषु मैत्रीभावः समयपालनम्
स्वच्छता प्रकृतिरक्षणम् भ्रातृषु भगिनीषु च स्नेहः
यथा – गुरुवन्दनम् …… ………
उत्तर:
प्रश्न 2.
उदाहरणानुगुणं समयं संख्याभिः लिखन्तु । (उदाहरण के अनुसार समय को संख्या में लिखिए।)
यथा –
पादोन-सप्तवादनम् – ६:४५
सार्ध-दशवादनम् – …….
दशवादनम् – ……….
सपाद-षड्वादनम् – ………
सार्ध-चतुर्वादनम् – ………
पादोन-एकादशवादनम् – ………
उत्तर:
सार्ध-दशवादनम् – १०:३०
दशवादनम् – १०:००
सपाद-षड्वादनम् – ०६:१५
सार्ध-चतुर्वादनम् – ०४:३०
पादोन-एकादशवादनम् – १०:४५
प्रश्न 3.
उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु । (उदाहरण के अनुसार समय को अक्षरों में लिखिए |)
उत्तर:
०५:३० – सार्ध-पञ्चवादनम्
०९:४५ – पादोन-दशवादनम्
१२:०० – पादोन-सप्तवादनम्
०६:४५ – द्वादशवादनम्
११:३० – सार्ध-एकादशवादनम्
प्रश्न 4.
उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु । (उदाहरण के अनुसार प्रश्न निर्माण कीजिए ।)
यथा – सः सार्ध-सप्तवादने अध्ययनं करोति ।
– सः कदा अध्ययनं करोति ?
(क) सा सपाद – नववादने विद्यालयं गच्छति।
……………………..
उत्तर:
सा कदा (कति वादने) विद्यालयं गच्छति ?
(ख) सतीशः सार्ध – द्वादशवादने भोजनं करोति ।
……………………..
उत्तर:
सतीशः कदा (कति वादने) भोजनं करोति ?
(ग) यानं पञ्चवादने आगच्छति ।
……………………..
उत्तर:
यानं कदा (कति वादने) आगच्छति?
(घ) गोपालः षड्वादने गोदोहनं करोति ।
……………………..
उत्तर:
गोपालः कदा ( कति वादने) गोदोहनं करोति ?
(ङ) माता दशवादने कार्यालयं गच्छति।
……………………..
उत्तर:
माता कदा ( कति वादने) कार्यालयं गच्छति ?
प्रश्न 5.
स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु ।
(अपनी दिनचर्या को सरल वाक्यों में लिखिए।)
यथा अहं प्रातः षड्वादने उत्तिष्ठामि ।
उत्तर:
(क) उत्थाय अहं प्रथमं धरतीं प्रणमामि ।
(ख) तत्पश्चात् माता पितरौ च नमामि ।
(ग) ततः कवोष्णं जलं पिबामि ।
(घ) सपाद् – षड्वादने शौचं कृत्वा दन्तधावनं करोमि ।
(ङ) सार्ध – षड्वादने अहं भ्रमणाय उद्यानं गच्छामि ।
(च) तत्र गत्वा व्यायामं करोमि ।
(छ) सप्तवादने उद्यानात् आगत्य स्नानं करोमि।
(ज) तत्पश्चात् अहं ईशवन्दनां करोमि ।
(झ) सपाद – सप्तवादने अहं प्रातराशं करोमि ।
(ञ) सार्ध-सप्तवादने विद्यालयं प्रति गच्छामि।
प्रश्न 6.
वाक्येषु शिष्टाचारपवं योजयन्तु । (वाक्यों में शिष्टाचार पदों को जोड़िए ।)
नियमपालनं सेवां मैत्रीभावः
साहाय्यं सत्कारं दयाभावः
यथा – युवक: मातापित्रोः सेवां करोति ।
(क) सा दुर्बलानां ………. करोति ।
(ख) सर्वेषु प्राणिषु ………. भवतु ।
(ग) सर्वे छात्राः पाठशालायाः ……… कुर्वन्तु।
(घ) वयं सर्वे अतिथीनां ……. कुर्मः।
(ङ) परस्परं छात्रेषु …… भवतु।
उत्तर:
(क) साहाय्यं
(ख) दयाभावः
(ग) नियमपालनं
(घ) सत्कारं
(ङ) मैत्रीभावः
NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः (Old Syllabus)
अभ्यासः
Class 6 Sanskrit Chapter 4
प्रश्न 1.
उच्चारणं कुरुत।
उत्तर:
छात्र स्वयं उच्चारण करें।
Sanskrit Class 6 Chapter 4
प्रश्न 2.
निर्देशानुसारं परिवर्तनं कुरुत
यथा-अहं पठामि। – (बहुवचने) – वयं पठामः।
(क) अहं नृत्यामि। – (बहुवचने) …………..
(ख) त्वं पठसि। – (बहुवचने) …………..
(ग) युवां क्रीडथः। – (एकवचने) …………..
(घ) आवां गच्छावः। – (बहुवचने) …………..
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – …………..
(च) तव गृहम्। – (द्विवचने) – …………..
उत्तर:
(क) वयं नृत्यामः
(ख) यूयं पठथ
(ग) त्वं क्रीडसि
(घ) वयं गच्छामः
(ङ) मम पुस्तकम्।
(च) युवयोः गृहे।
Ncert Class 6 Sanskrit Chapter 4 Vidyalaya Solution
प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत
(क) पठामि। (वयम्/अहम्) …………………
(ख) गच्छथः। (युवाम्/यूयम्) ………………
(ग) एतत् ……………… पुस्तकम्। (माम्/मम)
(घ) …………… क्रीडनकानि। (युष्मान्/युष्माकम्)
(ड) ……………… छात्रे स्वः। (वयम्/आवाम्)
(च) एषा …………… लेखनी। (तव/त्वाम्)
उत्तर:
(क) अहम्
(ख) युवाम्
(ग) मम
(घ) युष्माकम्
(ङ) आवाम्
(च) तव
Chapter 4 Sanskrit Class 6
प्रश्न 4.
क्रियापदैः वाक्यानि पूरयत-
पठसि , धावामः , गच्छावः , क्रिडथः , लिखामि ,पश्यथ ।
यथा- अहं पठामि।
(क) त्वं ……………
(ख) आवां ……………
(ग) यूयं ……………
(घ) अहं ……………
(ङ) युवां ……………
(च) वयं ……………
उत्तर:
(क) पठसि
(ख) गच्छावः
(ग) पश्चथ
(घ) लिखामि
(ङ) क्रीडथः
(च) धावामः।
Class 6 Sanskrit Chapter 4 Question Answer
प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत
मम , तव , आवयोः , युवयोः , अस्माकम् , युष्माकम् |
यथा- एषा मम पुस्तिका।
(क) एतत् ……………… गुहम्
(ख) ………………….. मैत्री दृढा।
(ग) एषः …………. विद्यालयः।
(घ) एषा ……….. अध्यापिका।
(ङ) भारतम् …………… देश:
(च) एतानि ……………… पुस्तकानि।
उत्तर:
(क) तव
(ख) आवयोः
(ग) मम
(घ) युवयोः
(ङ) अस्माकम्
(च) युष्माकम्
Sanskrit Chapter 4 Class 6
प्रश्न 6.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत
यथा – एषः – एते
(क) सः – ………….
(ख) ताः – ………….
(ग) एताः – ………….
(घ) त्वम् – ………….
(ङ) अस्माकम् – ………….
(च) तव – ………….
(छ) एतानि – ………….
उत्तर:
(क) ते
(ख) सा
(ग) एषा
(घ) यूयम्
(ङ) मम
(च) युष्माकम्
(छ) एतत्
Class 6 Sanskrit Chapter 4 Solution
प्रश्न 7.
(क) वार्तालापे रिक्तस्थानानि पूरयत
यथा – प्रियंवदा – शकुन्तले! त्वं किं करोषि?
शकुन्तला – प्रियंवदे! ……. नृत्यामि, …….. किं करोषि?
प्रियंवदा – शकुन्तले! ………. गायामि। किं ……….. न गायसि?
शकुन्तला – प्रियंवदे! ……. न गायामि। ……. तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं ………. माता नृत्यति।
शकुन्तला – आम्, …….. माता अपि नृत्यति।
प्रियंवदा – साधु, ……. चलावः।
उत्तर:
अहं, त्वं, अहं, त्वं, अहं, अहं, तव, मम, आवाम्।
(ख) उपयुक्तेन अर्थेन सह योजयत
शब्दः – अर्थ
सा – तुम दोनों का
तानि – तुम सब
अस्माकम् – मेरा
यूयम् – वह (स्त्रीलिङ्ग)
आवाम् – तुम्हारा
मम – वे (नपुंसकलिङ्ग)
युवयोः – हम दोनों
तव – हमारा
उत्तर:
सा-वह (स्त्रीलिङ्ग), तानि-वे नपुंसकलिङ्ग, अस्माकम्-हमारा, यूयम्-तुम सब, आषाम्-हम दोनों, मम – मेरा, युवयो:- तुम दोनों का, तव तुम्हारा।
Class 6th Sanskrit Chapter 4 विद्यालयः Additional Important Questions and Answers
Ncert Class 6 Sanskrit Chapter 4
प्रश्न 1.
निम्न अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (नीचे लिखे अनुच्छेद को पढकर उस पर आधारित प्रश्नों के उत्तर दीजिए)
एषः विद्यालयः।
अत्र छात्राः शिक्षकाः
शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य
उद्यानम् अस्ति।
उद्याने पुष्पाणि सन्ति।
वयम् अत्र क्रीडामः पठामः च।
I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)
(i) एतत् अस्माकं विद्यालयस्य किम् अस्ति?
(ii) उद्याने वयं किं कुर्मः?
उत्तर:
(i) उद्यानम्,
(ii) क्रीडामः
II. पूर्ण वाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)
(i) अत्र के सन्ति?
(ii) एषा का अस्ति?
उत्तर:
(i) अत्र छात्राः शिक्षकाः शिक्षिकाः च सन्ति।,
(ii) एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
III. भाषिक कार्यम् (भाषा सम्बन्धी कार्य)
(i) अनुच्छेदे ‘पठामः’ इति क्रिया पदस्य कर्तृपदं किम्?
(क) अहम्
(ख) वयम्
(ग) छात्राः
(घ) उद्यानम्
उत्तर:
(ख) वयम्,
(ii) अत्र अनुच्छेदे ‘अध्यापकाः’ पदस्य पर्यायवाची पदं किम्?
(क) शिक्षकाः
(ख) शिक्षिकाः
(ग) विद्यालयः
(घ) छात्राः
उत्तर:
(क) शिक्षकाः
Class 6th Sanskrit Chapter 4
प्रश्न 2.
रिक्तस्थानपूर्तिं कुरुत (खाली स्थानों को भरिए)
(i) वयम् सभागारं …………………। (पठामि/गच्छामः)
(ii) आवाम् …… . अपि रचयावः। (पुष्याणि/चित्राणि)
(iii) …………. किं कुरुथः? (युवाम्/यूयम्) ङ्के
(iv) तव ………………. किमी (काम/नाम)
(v) अस्माकं पुस्तकानि अत्र …………………। (सन्ति/अस्ति)
उत्तर:
(i) गच्छामः
(ii) पुष्याणि
(iii) युवाम्
(iv) नाम
(v) सन्ति।
Ncert Solutions For Class 6 Sanskrit Chapter 4
प्रश्न 3.
शुद्ध शब्दरूपाणि लिखत (शुद्ध शब्दों के रूप लिखिए)
(i) इदानीम् आवां ……… स्वः । (मित्र)
(ii) ………………. श्लोकं गायावः। (अस्मद्)
(iii) ….. पुष्पाणि सन्ति। (उद्यान)
(iv) एतत् अस्माकं …………. उद्यानम् अस्ति। (विद्यालय)
(v) …………………….. अत्र क्रीडामः। (अस्मद्)
उत्तर:
(i) मित्रे
(ii) आवाम्
(iii) उद्याने
(iv) विद्यालयस्य
(v) वयम्।
Class 6 Chapter 4 Sanskrit
प्रश्न 4.
निम्न पदानाम् मूल शब्दं धातुं वा लिखत (निम्न पदों के मूल शब्द अथवा धातु को लिखिए)
पदानि मूलशब्दः/धातुः
(i) एषः …………….
(ii) विद्यायलस्य …………….
(iii) सन्ति …………….
(iv) पुष्पाणि …………….
(v) आवाम् …………….
(vi) गायावः …………….
उत्तर:
(i) एतत्,
(ii) विद्यालय
(iii) अस्
(iv) पुष्प
(v) अस्मद्
(vi) गै।
Sanskrit Class 6 Chapter 4 Solution
प्रश्न 5.
एकवचने परिवर्तयत (एक वचन में बदलें)
(i) शिक्षकाः ……………..
(ii) सन्ति ………………..
(iii) पुष्पाणि ………………..
(iv) पठामः ………………..
(v) कुरुथः ………………..
(vi) रचयावः ………………..
उत्तर:
(i) शिक्षकः
(ii) अस्ति
(ii) पुष्पम्
(iv) पठामि
(v) करोषि
(vi) रचयामि।
Class 6 Sanskrit Ch 4
प्रश्न 6.
पाठात् पर्यायपदानि चित्वा लिखत (पाठ से पर्यायपदों को चुनकर लिखिए)
पदानि – पर्यायाः
(i) अध्यापिकाः ……………..
(ii) वाटिका ……………..
(iii) अभिधानम् ……………..
(iv) अधुना ……………..
(v) उत्तमम् ……………..
उत्तर:
(i) शिक्षिकाः
(ii) उद्यानम्,
(iii) नाम
(iv) इदानीम्
(v) शोभनम्।
Ch 4 Sanskrit Class 6
प्रश्न 7.
धातुरूपाणि सम्पूरयत (धातुरूपों की पूर्ति कीजिए)
(i) ……….. कुरुथः ……………
(ii) रचयामि ……………
(iii) …………… सन्ति
(iv) ………….. क्रीडावः ……………….
(v) आस्मि …………. स्मः
(vi) पठसि …………. ………..
उत्तर:
(i) करोषि, कुरुथ
(ii) रचयावः, रचयामः
(iii) अस्ति, स्तः
(iv) क्रीडामि, क्रीडामः
(v) स्वः
(vi) पठथः, पठथ।
Ncert Class 6 Sanskrit Chapter 4 Solution
प्रश्न 8.
शब्दरूपाणां पूर्तिं कुरुत (शब्दरूपों की पूर्ति कीजिए)
(i) …………. युवाम् यूयम्
(ii) अहम् ………. वयम्
(iii) मम आवयोः ……….
(iv) पुस्तकम् …… पुस्तकानि
(v) ………. छात्रौ छात्राः
(vi) एतत् एते ………..
उत्तर:
(i) त्वम्,
(ii) आवाम्,
(iii) अस्माकम्,
(iv) पुस्तके
(v) छात्रः
(vi) एतानि।