NCERT Class 6 Sanskrit Deepakam Chapter 13 Question Answer सङ्ख्यागणना ननु सरला

ncert books

NCERT Class 6 Sanskrit Deepakam Chapter 13 Question Answer सङ्ख्यागणना ननु सरला

NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 13 सङ्ख्यागणना ननु सरला

वयम् अभ्यासं कुर्मः

 

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु ।

(क) कः एकः अस्ति?
उत्तरम्:
सूर्य:

 

(ख) कः षण्मुखदेवः अस्ति ?
उत्तरम्:
सुरसेनानी/कार्तिकेयः

(ग) क: त्रिनयनमूर्तिः अस्ति ?
उत्तरम्:
शंकर:

(घ) का सरला अस्ति?
उत्तरम्:
संख्या गणना

 

(ङ) के अतुलबला : सन्ति ?
उत्तरम्:
अष्ट दिग्गजा:

२. उदाहरणानुगुणं शब्दानां पुरतः उचितां संख्यां लिखन्तु ।

यथा-आकाशे ……..१…….. सूर्य : विभाति ।
(१, २, ३, ४ )

(क) मम हस्ते ……… अङ्गुलयः सन्ति ।
(९, ५, ८, ७)
उत्तरम्:

(ख) सप्ताहे ……….. वासराः भवन्ति ।
(६, १०, ७, ५)
उत्तरम्:

(ग) कार्तिकेयस्य ……… मुखानि सन्ति ।
(१,६,१०, ३)
उत्तरम्:

(घ) व्याकरणे ……..वचनानि सन्ति ।
(१०,९, ३, ५)
उत्तरम्:

(ङ) गगने ……… ग्रहाः सन्ति ।
(८, ७, ९, १०)
उत्तरम्:

 

३. उदाहरणानुसारं सङ्ख्यां सङ्ख्यापदं च लिखन्तु ।

यथा – भवतः परिवारे कति जनाः सन्ति? , (पञ्च)

(क) कति दिशः सन्ति? …………, (……..) ।
उत्तरम्:
८, अष्ट

(ख) सप्ताहे कति वासराः भवन्ति ? …………, (……..) ।
उत्तरम्:
७, सप्त

(ग) वर्षे कति मासाः भवन्ति ? …………, (……..) ।
उत्तरम्:
१२, द्वादश

(घ) भवतः कति दन्ताः सन्ति? …………, (……..) ।
उत्तरम्:
३२ द्वात्रिंशत्

(ङ) स्वराः कति भवन्ति ? …………, (……..) ।
उत्तरम्:
७, सप्त ।

४. अधः प्रदत्तेन पदेन सह सङ्ख्यां योजयन्तु ।

उत्तरम्:

(क) पञ्च ५
(ख) एकम् १
(ग) अष्ट ८
(घ) विंशतिः २०
(ङ) त्रयोदश १३

५. उपस्थितिपत्रं पश्यन्तु । संख्यां वदन्तु लिखन्तु च ।

उपस्थिति-क्रमसंख्या नाम
१- एकम् गणेशः
२-द्वे गीताञ्जलिः
३- त्रीणि जगन्नाथः
४- चत्वारि दिनेश:
५- पञ्च प्रज्ञा
६-षट् बलरामः
७- सप्त मोहन:
८-अष्ट राधिका
९ – नव सुभद्रा
१० – दश स्वयंप्रभा

(क) गणेशस्य उपस्थितिसंख्या का ?
उत्तरम्:
एकम्

(ख) सुभद्रायाः उपस्थितिसंख्या का ?
उत्तरम्:
नव

(ग) स्वयंप्रभायाः उपस्थितिसंख्या का ?
उत्तरम्:
दश

 

(घ) जगन्नाथस्य उपस्थितिसंख्या का ?
उत्तरम्:
त्रीणि

(ङ) गणेशस्य उपस्थितिसंख्या का ?
उत्तरम्:
एकम्

६. चित्रं पश्यन्तु, संख्याः वदन्तु द्वितीयचित्रे अङ्कैः च ताः संख्या: लिखन्तु ।

उत्तरम्:

७. चित्रं पश्यन्तु, संख्याः वदन्तु द्वितीयचित्रे शब्दैः च ताः संख्याः लिखन्तु।

उत्तरम्:

योग्यताविस्तरः

संख्याप्रसिद्धिः


एकम् – एकं ब्रह्म
द्वे – द्वे अयने (उत्तरायणम्, दक्षिणायनम्)
त्रीणि – त्रीणि वचनानि ( एकवचनम् द्विवचनम् बहुवचनम्)
चत्वारि – चत्वारि युगानि (कृतयुगम्, त्रेतायुगम् द्वापरयुगम्, कलियुगम्)
पञ्च – पञ्च अङ्गानि (तिथि:, वासरः, नक्षत्रम्, योगः, करणम्)
षट् – षट् रसाः (मधुरः, अम्ल लवण:, कटुः, तिक्तः, कषाय:)
सप्त – सप्त ऋषयः (मरीचिः, अत्रि, अङ्गिराः, पुलस्त्य, पुलहः क्रतुः वसिष्ठः)
अष्ट – अष्ट दिक्पाला (इन्द्रः, अग्नि, यमः, निर्ऋतिः, वरुण, वायुः, कुबेर:, ईशान 🙂
नव – नवग्रहाः (सूर्य, चन्द्रः, मङ्गलः, बुधः, गुरु, शुक्र, शनि:, राहु:, केतु:)
दश – दश दिशा: (पूर्वदिशा, पश्चिमदिशा, उत्तरदिशा, दक्षिणदिशा, आग्नेयकोण:, नैर्ऋत्यकोण:, वायव्यकोण:, ईशानकोण:, ऊर्ध्वम्, अध:)
उत्तरम्:
एक – एक ब्रह्मा
दो – दो काल की गति (उत्तरायण, दक्षिणायन) ।
तीन – तीन वचन ( एकवचन, द्विवचन बहुवचन ) ।
चार – चार युग (सतयुग, त्रेतायुग, द्वापरयुग, कलियुग ) ।
पाँच – पाँच अङ्ग (तिथि, वार, नक्षत्र, योग, करण) ।
छः – छ: रस (मीठा, खट्टा, नमकीन, कडुवा, तीखा, कसैला) ।
सात – सात ऋषि (मरीचि, अत्रि, अंगिरा, पुलस्त्य, पुलह, क्रतु, वसिष्ठ) ।
आठ – आठ दिशाओं के पालक (इन्द्र, अग्नि, यम, निर्ऋति, वरुण, वायु, कुबेर, ईशान) ।
नव – नौ ग्रह (सूर्य, चन्द्र, मंगल, बुध, गुरु, शुक्र, शनि, राहु, केतु) ।
दश – दश दिशाएँ (पूर्व दिशा, पश्चिम दिशा, उत्तर दिशा, दक्षिण दिशा, आग्नेय कोण, नैर्ऋत्य कोण, वायव्य कोण ईशान कोण,
ऊपर, नीचे) ।

गतिविधि-कार्यम्

संख्यागीतम्


एकं द्वे, एकं द्वे । पश्यत किमस्ति मम हस्ते ।
त्रीणि चत्वारि त्रीणि चत्वारि । हस्ते पात्रं पात्रे वारि ।
पञ्च षट्, पञ्च षट्। जम्बीररसं योजयत ।
सप्त अष्ट, सप्त अष्ट । लवणं गुडं च मेलयत ।
नव दश, नव दश। शनैः शनैः मन्थयत ।।
छात्राः स्मरेयुः ।
(छात्रों को याद करना चाहिए। )

 

परियोजना- कार्यम्

चित्रे रिक्तस्थलेषु अङ्क : संख्यां लिखन्तु ।

उत्तरम्:
छात्राः स्वयमेव कुरुत

पठित-अवबोधनम्

१. अधोलिखितश्लोकौ पठित्वा प्रश्नान् उत्तरत-

(i) सप्त वासरा : सप्ताहे ननु
स्वराः सुमधुराः सप्त ।
ऊर्ध्वमधस्तात् लोकाः सप्त
ख्याता ऋषयः सप्त ।।

प्रश्ना:-

I. एकपदेन उत्तरत-

(i) के सप्त ख्याता ?
उत्तरम्:
ऋषयः

(ii) सप्ताहे कति वासरा: भवन्ति ?
उत्तरम्:
सप्त

(iii) सुमधुरी : के भवन्ति ?
उत्तरम्:
स्वरा:

(iv) स्वरा: कीदृशाः भवन्ति ?
उत्तरम्:
सुमधुरा:

II. पूर्णवाक्येन उत्तरत-

सप्त लोकाः कुत्र सन्ति?
उत्तरम्:
सप्त लोका: ऊर्ध्वम् अधस्तात् च सन्ति ।

III. निर्देशानुसारं उत्तरत-

(i) ‘वासरा:’ इत्यत्र किम् वचनम् ?
(क) एकवचनम्
(ख) द्विवचनम्
(घ) वचनम्
(ग) बहुवचनम्
उत्तरम्:
(ग) बहुवचनम्

(ii) ‘सप्ताहे’ इति पदे का विभक्तिः ?
(क) सप्तमी
(ख) प्रथमा
(ग) तृतीया
(घ) पञ्चमी
उत्तरम्:
(क) सप्तमी

(ii) अष्ट दिग्गजा धरन्ति धरणीम्
उपकृतिशीला अतुलबलाः। नव ग्रहा ननु विपुले गगने
चरन्ति सततं नियततया । ।

प्रश्ना:-

I. एकपदेन उत्तरत-

(i) विपुले गगने के चरन्ति ?
उत्तरम्:
नव ग्रहाः

(ii) अष्ट दिग्गजाः काम् धरन्ति ?
उत्तरम्:
धरणीम्

(iii) उपकृतिशीला: के सन्ति?
उत्तरम्:
दिग्गजा:

(iv) ग्रहाः कति सन्ति?
उत्तरम्:
नव

II. पूर्णवाक्येन उत्तरत-

दिग्गजाः कीदृशाः सन्ति?
उत्तरम्:
दिग्गजाः उपकृतिशीलाः अतुलबला : च सन्ति ।

III. निर्देशानुसारं उत्तरत-

(i) ‘चरन्ति’ इत्यत्र कः धातुः ?
(क) चरन्
(ख) चर्
(ग) चरन्त
(घ) चरन्ति
उत्तरम्:
(ख) चर्

(ii) ‘धरन्ति ‘ अत्र कः लकार: ?
(क) लङ्
(ख) लृट्
(ग) लट्
(घ) लोट्
उत्तरम्:
(ग) लट्

 

२. अधोलिखितयोः श्लोकयोः अन्वयौ मञ्जूषातः समुचितानि पदानि चित्वा पूरयत-

(i) लोकशङ्करस्त्रिनयनमूर्ति:
नमाम्यहं तं प्रतिदिवसम् ।
चतुर्मुखोऽयं जगतः स्रष्टा
तेन हि सृष्टं जीवकुलं ।।

मञ्जूषा – अयं, लोकशङ्करः, नमामि जीवकुलम्

NCERT Class 6 Sanskrit Deepakam Chapter 13 Question Answer सङ्ख्यागणना ननु सरला 2.4

अन्वयः – त्रिनयनमूर्ति: ……(i)…… तं प्रतिदिवसम् अहं …..(ii)…… | हि …..(iii)…… चतुर्मुखः जगतः स्त्रष्टा तेन …… (iv)……स ृष्टम् ।
उत्तरम्:
(i) लोकशङ्करः
(ii) नमामि
(iii) अयम्
(iv) जीवकुलम्

(ii) पञ्चाङ्गुलयो मम करकमले
लोको विदधति गणनाम्।
सुरसेनानीः षण्मुखदेवः
सततं पात्ययममरगणम्।

मञ्जूषा – गणनाम्, पञ्च षण्मुखदेवः पाति

NCERT Class 6 Sanskrit Deepakam Chapter 13 Question Answer सङ्ख्यागणना ननु सरला 2.5

अन्वयः – मम करकमले …… (i)…… अङ्गुलयः, लोक: …..(ii)……विदधति । अयम् सुरसेनानीः ………(iii) ………अमरगणम् सततम् ……(iv)……।
उत्तरम्:
(i) पञ्च
(ii) गणनाम्
(iii) षण्मुखदेवः
(iv) पाति

३. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत-

(i) अहम् प्रतिदिवसम् शंकरम् नमामि ।
उत्तरम्:
अहम् प्रतिदिवसम् कं नमामि ?

(ii) करकमले पञ्च अङ्गुलयः भवन्ति ।
उत्तरम्:
करकमले कति अङ्गुलयः भवन्ति ?

(iii) सप्ताहे सप्त वासराः भवन्ति ।
उत्तरम्:
सप्ताहे सप्त के भवन्ति ?

(iv) सप्त ऋषयः ख्याताः ।
उत्तरम्:
सप्त के ख्याता : ?

(v) दश दिशः प्रसिद्धाः सन्ति ।
उत्तरम्:
कति दिशः प्रसिद्धाः सन्ति ?

 

४. शब्दानाम् पुरतः उचितां संख्यां लिखन्तु ।

(i) आकाशे …….. चन्द्रः शोभते । (२, ३, १)
उत्तरम्:

(ii) मासे ……. दिवसाः भवन्ति । (३०, २७, ३२)
उत्तरम्:
३०

(iii) एकस्मिन् वर्षे ………. मासाः भवन्ति । (१०, १२, ११)
उत्तरम्:
१२

(iv) मम …….. हस्तौ स्तः । (३, ४, २)
उत्तरम्:

(v) स्वरा: ……… सन्ति । (७, ८, ७)
उत्तरम्:

५. अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

उत्तरम्: