Sanskrit Vyakaran Class 8 Solutions शुद्ध-अशुद्ध-प्रकरणम्
Sanskrit Vyakaran Class 8 Solutions शुद्ध-अशुद्ध-प्रकरणम् 1. निम्न वाक्यों में क्रियापदों को शुद्ध करो। (i) ते छात्राः अक्रीडत्। (ii) रामः सत्यम् अवदन्। (iii) भवान् न जानासि। (iv) त्वं किं करोति? (v) तव नाम किम् असि? (vi) त्वं मूर्योऽस्ति। (vii) सः शीघ्रं गमिष्यन्ति। (viii) यूयं पठसि। (ix) वयं पठावः। (x) तौ न हसन्ति। उत्तरम्- (i) ते…
Read more