NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 8 संसारसागरस्य नायकाः Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः Textbook Questions and Answers 1. एकपदेन उत्तरत (एकपद में उत्तर दो) (क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते? उत्तराणि: राजस्थानस्य (ख) गजपरिमाणं कः धारयति? उत्तराणि: गजधरः (ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म? उत्तराणि:…
Read more